सवित्रीभि-र्वाचां चशि-मणि शिला-भंग रुचिभि-र्वशिन्यद्याभि-स्त्वां सह जननि संचिंतयति यः ।स कर्ता काव्यानां भवति महतां […]
कवीन्द्राणां चेतः कमलवन-बालातप-रुचिंभजन्ते ये सन्तः कतिचिदरुणामेव भवतीम् ।विरिञ्चि-प्रेयस्या-स्तरुणतर-शृङ्गार लहरी-गभीराभि-र्वाग्भिः र्विदधति सतां रञ्जनममी ॥ […]
Devoted prayer to obtain Devi’s Grace शरज्ज्योत्स्ना शुद्धां शशियुत-जटाजूट-मकुटांवर-त्रास-त्राण-स्फटिकघुटिका-पुस्तक-कराम् ।सकृन्न त्वा नत्वा कथमिव […]
क्षितौ षट्पञ्चाशद्-द्विसमधिक-पञ्चाश-दुदकेहुतशे द्वाषष्टि-श्चतुरधिक-पञ्चाश-दनिले ।दिवि द्विः षट् त्रिंशन् मनसि च चतुःषष्टिरिति येमयूखा-स्तेषा-मप्युपरि तव पादाम्बुज-युगम् […]
To attain Lord Shiva त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुंकवीन्द्राः कल्पन्ते कथमपि विरिञ्चि-प्रभृतयः ।यदालोकौत्सुक्या-दमरललना […]
सुधाधारासारै-श्चरणयुगलान्त-र्विगलितैःप्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नाय-महसः।अवाप्य स्वां भूमिं भुजगनिभ-मध्युष्ठ-वलयंस्व मात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ […]
महीं मूलाधारे कमपि मणिपूरे हुतवहंस्थितं स्वधिष्टाने हृदि मरुत-माकाश-मुपरि ।मनोऽपि भ्रूमध्ये सकलमपि भित्वा कुलपथंसहस्रारे […]
सुधासिन्धोर्मध्ये सुरविट-पिवाटी-परिवृतेमणिद्वीपे नीपो-पवनवति चिन्तामणि गृहे ।शिवकारे मञ्चे परमशिव-पर्यङ्क निलयाम्भजन्ति त्वां धन्याः कतिचन चिदानन्द-लहरीम् […]