SLOKA -51 These nine different emotions are described by beautiful alligeries. Attracting all People  शिवे […]
कवीनां सन्दर्भ-स्तबक-मकरन्दैक-रसिकंकटाक्ष-व्याक्षेप-भ्रमरकलभौ कर्णयुगलम् ।अमुञ्च्न्तौ दृष्ट्वा तव नवरसास्वाद-तरलौअसूया-संसर्गा-दलिकनयनं किञ्चिदरुणम् kavinam sandarbha stabaka makarandaika rasikamkataksa […]
Victory in Everything and Locating of Treasures  विशाला कल्याणी स्फुतरुचि-रयोध्या कुवलयैःकृपाधाराधारा किमपि मधुरा‌உ‌உभोगवतिका […]
Removal of Problems created by Nine Planets अहः सूते सव्य तव नयन-मर्कात्मकतयात्रियामां वामं […]
भ्रुवौ भुग्ने किञ्चिद्भुवन-भय-भङ्गव्यसनिनित्वदीये नेत्राभ्यां मधुकर-रुचिभ्यां धृतगुणम् ।धनु र्मन्ये सव्येतरकर गृहीतं रतिपतेःप्रकोष्टे मुष्टौ च […]
Verse 46 —– Getting Blessed with a Son ललाटं लावण्य द्युति विमल-माभाति तव […]
SLOKA -45 Blessing of Goddess of Wealth and Utterances becoming a Fact अरालै स्वाभाव्या-दलिकलभ-सश्रीभि रलकैःपरीतं […]
SLOKA -44 Curing of all Diseases  तनोतु क्षेमं न-स्तव वदनसौन्दर्यलहरीपरीवाहस्रोतः-सरणिरिव सीमन्तसरणिः।वहन्ती- सिन्दूरं प्रबलकबरी-भार-तिमिरद्विषां बृन्दै-र्वन्दीकृतमेव […]
ಚಂದ್ರಘಂಟಾ -(ಮಣಿಪುರಚಕ್ರ) ಪಿಂಡಜಪ್ರವರಾರೂಢಾ ಚಂದ್ರಕೋಪಾಸ್ತ್ರಕೈರ್ಯುತಾ .ಪ್ರಸಾದಂ ತನುತಾಂ ಮಹ್ಯಂ ಚಂದ್ರಘಂಟೇತಿ ವಿಶ್ರುತಾ .. ಧ್ಯಾನಂ –ವಂದೇ ವಾಂಛಿತಲಾಭಾಯ […]
ಬ್ರಹ್ಮಚಾರಿಣೀ (ಸ್ವಾಧಿಷ್ಠಾನಚಕ್ರ) ದಧಾನಾ ಕರಪದ್ಮಾಭ್ಯಾಮಕ್ಷಮಾಲಾಕಮಂಡಲೂ .ದೇವೀ ಪ್ರಸೀದತು ಮಯಿ ಬ್ರಹ್ಮಚಾರಿಣ್ಯನುತ್ತಮಾ .. ಧ್ಯಾನಂ –ವಂದೇ ವಾಂಛಿತಲಾಭಾಯ ಚಂದ್ರಾರ್ಧಕೃತಶೇಖರಾಂ […]