ಶೈಲಪುತ್ರೀ (ಮೂಲಾಧಾರಚಕ್ರ) ಧ್ಯಾನಂ –ವಂದೇ ವಾಂಚ್ಛಿತಲಾಭಾಯ ಚಂದ್ರಾರ್ಧಕೃತಶೇಖರಾಂ .ವೃಷಾರೂಢಾಂ ಶೂಲಧರಾಂ ಶೈಲಪುತ್ರೀಂ ಯಶಸ್ವಿನೀಂ .. ಪೂರ್ಣೇಂದುನಿಭಾಂಗೌರೀಂ ಮೂಲಾಧಾರಸ್ಥಿತಾಂ […]
ललाटं लावण्य द्युति विमल-माभाति तव यत्द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् ।विपर्यास-न्यासा दुभयमपि सम्भूय च […]
अरालै स्वाभाव्या-दलिकलभ-सश्रीभि रलकैःपरीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् ।दरस्मेरे यस्मिन् दशनरुचि किञ्जल्क-रुचिरेसुगन्धौ माद्यन्ति स्मरदहन […]
तनोतु क्षेमं न-स्तव वदनसौन्दर्यलहरीपरीवाहस्रोतः-सरणिरिव सीमन्तसरणिः।वहन्ती- सिन्दूरं प्रबलकबरी-भार-तिमिरद्विषां बृन्दै-र्वन्दीकृतमेव नवीनार्क केरणम्  tanotu ksemam nas […]
धुनोतु ध्वान्तं न-स्तुलित-दलितेन्दीवर-वनंघनस्निग्ध-श्लक्ष्णं चिकुर निकुरुम्बं तव शिवे ।यदीयं सौरभ्यं सहज-मुपलब्धुं सुमनसोवसन्त्यस्मिन् मन्ये बलमथन […]
गतै-र्माणिक्यत्वं गगनमणिभिः सान्द्रघटितंकिरीटं ते हैमं हिमगिरिसुते कीतयति यः ॥स नीडेयच्छाया-च्छुरण-शकलं चन्द्र-शकलंधनुः शौनासीरं किमिति […]
तवाधारे मूले सह समयया लास्यपरयानवात्मान मन्ये नवरस-महाताण्डव-नटम् ।उभाभ्या मेताभ्या-मुदय-विधि मुद्दिश्य दययासनाथाभ्यां जज्ञे जनक […]
तटित्वन्तं शक्त्या तिमिर-परिपन्थि-स्फुरणयास्फुर-न्ना नरत्नाभरण-परिणद्धेन्द्र-धनुषम् ।तव श्यामं मेघं कमपि मणिपूरैक-शरणंनिषेवे वर्षन्तं-हरमिहिर-तप्तं त्रिभुवनम् tatitvantam saktya […]
समुन्मीलत् संवित्कमल-मकरन्दैक-रसिकंभजे हंसद्वन्द्वं किमपि महतां मानसचरम् ।यदालापा-दष्टादश-गुणित-विद्यापरिणतिःयदादत्ते दोषाद् गुण-मखिल-मद्भ्यः पय इव samunmilat samvit […]
विशुद्धौ ते शुद्धस्फतिक विशदं व्योम-जनकंशिवं सेवे देवीमपि शिवसमान-व्यवसिताम् ।ययोः कान्त्या यान्त्याः शशिकिरण्-सारूप्यसरणेविधूतान्त-र्ध्वान्ता विलसति […]