त्रयाणां देवानां त्रिगुणजनितानां तव शिवेभवेत् पूजा पूजा तव चरणयोर्या विरचिता ।तथा हि त्वत्पादोद्वहनमणिपीठस्य […]
जगत्सूते धाता हरिरवति रुद्रः क्षपयतेतिरस्कुर्व-न्नेतत् स्वमपि वपु-रीश-स्तिरयति ।सदा पूर्वः सर्वं तदिद मनुगृह्णाति च […]
त्वया हृत्वा वामं वपु-रपरितृप्तेन मनसाशरीरार्धं शम्भो-रपरमपि शङ्के हृतमभूत् ।यदेतत् त्वद्रूपं सकलमरुणाभं त्रिनयनंकुचाभ्यामानम्रं कुटिल-शशिचूडाल-मकुटम् […]
भवानि त्वं दासे मयि वितर दृष्टिं सकरुणांइति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः […]
taṭillēkhā-tanvīṃ tapana śaśi vaiśvānara mayīṃ niṣṇṇāṃ ṣaṇṇāmapyupari kamalānāṃ tava kalāṃ । mahāpadmātavyāṃ mṛdita-malamāyēna […]
                                      attaining final loneliness or peace. ED किरन्ती-मङ्गेभ्यः किरण-निकुरुम्बमृतरसंहृदि त्वा माधत्ते हिमकरशिला-मूर्तिमिव यः ।स […]
मुखं बिन्दुं कृत्वा कुचयुगमध-स्तस्य तदधोहरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् ।स सद्यः सङ्क्षोभं नयति […]
तनुच्छायाभिस्ते तरुण-तरणि-श्रीसरणिभि-र्दिवं सर्वा-मुर्वी-मरुणिमनि मग्नां स्मरति यः ।भवंत्यस्य त्रस्य-द्वनहरिण-शालीन-नयनाःसहोर्वश्या वश्याः कति कति न गीर्वाण-गणिकाः […]
सवित्रीभि-र्वाचां चशि-मणि शिला-भंग रुचिभि-र्वशिन्यद्याभि-स्त्वां सह जननि संचिंतयति यः ।स कर्ता काव्यानां भवति महतां […]
कवीन्द्राणां चेतः कमलवन-बालातप-रुचिंभजन्ते ये सन्तः कतिचिदरुणामेव भवतीम् ।विरिञ्चि-प्रेयस्या-स्तरुणतर-शृङ्गार लहरी-गभीराभि-र्वाग्भिः र्विदधति सतां रञ्जनममी ॥ […]