Devoted prayer to obtain Devi’s Grace  शरज्ज्योत्स्ना शुद्धां शशियुत-जटाजूट-मकुटांवर-त्रास-त्राण-स्फटिकघुटिका-पुस्तक-कराम् ।सकृन्न त्वा नत्वा कथमिव […]
क्षितौ षट्पञ्चाशद्-द्विसमधिक-पञ्चाश-दुदकेहुतशे द्वाषष्टि-श्चतुरधिक-पञ्चाश-दनिले ।दिवि द्विः षट् त्रिंशन् मनसि च चतुःषष्टिरिति येमयूखा-स्तेषा-मप्युपरि तव पादाम्बुज-युगम् […]
                   To attain Lord Shiva त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुंकवीन्द्राः कल्पन्ते कथमपि विरिञ्चि-प्रभृतयः ।यदालोकौत्सुक्या-दमरललना […]
सुधाधारासारै-श्चरणयुगलान्त-र्विगलितैःप्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नाय-महसः।अवाप्य स्वां भूमिं भुजगनिभ-मध्युष्ठ-वलयंस्व मात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ […]
महीं मूलाधारे कमपि मणिपूरे हुतवहंस्थितं स्वधिष्टाने हृदि मरुत-माकाश-मुपरि ।मनोऽपि भ्रूमध्ये सकलमपि भित्वा कुलपथंसहस्रारे […]
सुधासिन्धोर्मध्ये सुरविट-पिवाटी-परिवृतेमणिद्वीपे नीपो-पवनवति चिन्तामणि गृहे ।शिवकारे मञ्चे परमशिव-पर्यङ्क निलयाम्भजन्ति त्वां धन्याः कतिचन चिदानन्द-लहरीम् […]
क्वणत्काञ्ची-दामा करि कलभ कुम्भ-स्तननतापरिक्षीणा मध्ये परिणत शरच्चन्द्र-वदना ।धनुर्बाणान् पाशं सृणिमपि दधाना करतलैःपुरस्ता दास्तां नः […]
धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाःवसन्तः सामन्तो मलयमरु-दायोधन-रथः ।तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपांअपाङ्गात्ते […]